english


Sri Upadesamrita Audio

Nectar of Instruction

Sri Upadesamrita Audiobook Online
Nectar of Instruction Audiobook - download, listen online .mp3 ,
text version for reading.


Contents
Preface
Text 1
Text 2
Text 3
Text 4
Text 5
Text 6
Text 7
Text 8
Text 9
Text 10
Text 11


Sri Upadesamrita
sanskrit
(devanagari)
वाचो वेगं मनसः क्रोधवेगं
जिह्वावेगमुदरोपस्थवेगम् ।
एतान् वेगन् यो विषहेत धीरः
सर्वामपीमं पृथिवीं स शिष्यात् ॥१॥

अत्याहारः प्रयासश्च प्रजल्पो नियमग्रहः ।
जनसङ्गश्व लौल्यं च षड्भिर्भक्तिर्विनश्यति ॥२॥

उत्साहान्निश्चयाद्ढैर्यात्तत्तत्कर्मप्रवर्तनात् ।
सङ्गत्यगात् सतो वृत्तेः षड्भिर्भक्तिः प्रसिध्यति ॥३॥

ददाति प्रतिगृह्णाति गृह्यामाख्याति पृच्छति ।
भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥४॥

कृष्णेति यस्य गिरि तं मनसाद्रियेत
दीक्षास्ति चेत प्रणतिभिश्च भजन्तमीशम् ।
शुश्रूषया भजनविज्ञमनन्यमन्य-
निन्दादिशून्यहृदमीप्सितसङ्गलब्ध्या ॥५॥

दृष्टैः स्वभावजनितैर्वपुषश्च दोषैर्
न प्राकृतत्वमीह भक्तजनस्य पश्येत् ।
गङ्गाम्भसां न खलु बुद्बुदफेन पङ्कैः
र्ब्रह्मद्रवत्वमपगच्छतिनीरधर्मैः ॥६॥

स्यात् कृष्णनामचरितादिसिताप्यविद्या-
पित्तोपतप्तरसनस्य न रोचिका नु ।
किन्त्वादरादनुदिनं खलु सैव जुष्टा
स्वाद्वी क्रमाद्भवति तद्गदमूलहन्त्री ॥७॥

तन्नामरूपचरितादिसुकीर्तनानु-
स्मृत्योः क्रमेण रसनामनसी नियोज्य ।
तिष्ठन् व्रजे तदनुरागिजनानुगामी
कालं नयेदखिलमित्युपदेशसारम ॥८॥

वैकुण्ठाज्जनितो वरा मधुपुरी तत्रापि रासोत्सवाद्
वृन्दारण्यमुदारपाणिरमणात्तत्रापि गोवर्धनः ।
राधाकुन्डमिहापि गोकुलापतेः प्रेमामृताप्लावनात्
कुर्यादस्य विराजतो गिरितटे सेवां विवेकी न् कः ॥९॥

कर्मिभ्यः परितो हरेः प्रियतया व्यक्तिं यायुर्ज्ञानिनस्
तेभ्यो ज्ञानविमुक्तभक्तिपरमाः प्रेमैकनिष्ठास्ततः ।
तेभ्यास्ताः पशुपालपङ्कजदृशस्ताभ्योऽपि सा राधिका
प्रेष्ठा तद्वदियं तदीयसरसी तां नाश्रयेत कः कृती ॥१०॥

कृष्णस्योच्चैः प्रणयवसतिः प्रेयसीभ्योपि राधा
कुंडम चास्या मुनिभिरभितस्तादृगेव व्याधायि ।
यत्प्रेष्ठैरप्यलमसुलभं किं पुनर्भक्तिभाजाम
तत्प्रेमेदं सकृदपि सरः स्नातुराविष्करोति ॥११॥






The Bhaktivedanta Book Trust International, Inc © 1972-2012. All rights reserved


sanskrit



Podcast SB Audio

World Map vedadev.ru

Sri Upadesamrita Људио
E-mail:vedadev@yandex.ru